Monday 18 October 2021

अष्टलक्ष्मी साधना एवं प्रयोग

अष्टलक्ष्मी साधना एवं प्रयोग

श्री महालक्ष्मी स्तुति एवं आराधना

 श्री अष्टलक्ष्मी मन्त्र सिद्धिविधानम्  - श्री अष्टलक्ष्मी महा मन्त्रम् - श्री अष्टलक्ष्मी माला मन्त्रम्  -  श्री अष्टलक्ष्मी स्तुतिः 


श्री कमला प्रयोग -


श्रीं महालक्ष्म्यै नमः-
 
अष्टलक्ष्मीस्तोत्रम् - 
आदौ श्रीरमानाथध्यानं
श्रीवत्सवक्षसं विष्णुं चक्रशङ्खसमन्वितम् ।
वामोरुविलसल्लक्ष्म्याऽऽलिङ्गितं पीतवाससम् ॥

सुस्थिरं दक्षिणं पादं वामपादं तु कुञ्जितम् ।
दक्षिणं हस्तमभयं वामं चालिङ्गितश्रियम् ॥

शिखिपीताम्बरधरं हेमयज्ञोपवीतिनम् ।
एवं ध्यायेद्रमानाथं पश्चात्पूजां समाचरेत् ॥

ऋषिः - छन्दः - देवता - विनियोगः
अस्य श्रीअष्टलक्ष्मीमहामन्त्रस्य - दक्षप्रजापतिः ऋषिः -
गायत्री छन्दः - महालक्ष्मीर्देवता - श्रीं बीजं - ह्रीं शक्तिः -
नमः कीलकं - श्रीमहालक्ष्मीप्रसादेन अष्टैश्वर्यप्राप्तिद्वारा
मनोवाक्कायसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः
श्रीं ह्रीं श्रीं कमले श्रीं ह्रीं श्रीं अङ्गुष्टाभ्यां नमः ।
श्रीं ह्रीं श्रीं कमलालये श्रीं ह्रीं श्रीं तर्जनीभ्यां नम ॥

श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं मध्यमाभ्यां नमः ।
श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं अनामिकाभ्यां नमः ।
श्रीं ह्रीं श्रीं महालक्ष्म्यै श्रीं ह्रीं श्रीं कनिष्ठिकाभ्यां नमः ।
श्रीं ह्रीं श्रीं नमः श्रीं ह्रीं श्रीं करतलकरपृष्ठाभ्यां नमः ॥

हृदयादि न्यासः
श्रीं ह्रीं श्रीं कमले श्रीं ह्रीं श्रीं हृदयाय नमः ।
श्रीं ह्रीं श्रीं कमलालये श्रीं ह्रीं श्रीं शिरसे स्वाहा ।
श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं शिखायै वषट् ।
श्रीं ह्रीं श्रीं प्रसीद श्रीं ह्रीं श्रीं कवचाय हुम् ।
श्रीं ह्रीं श्रीं महालक्ष्म्यै श्रीं ह्रीं श्रीं नेत्रत्रयाय वौषट् ।
श्रीं ह्रीं श्रीं नमः श्रीं ह्रीं श्रीं अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् -
वन्दे लक्ष्मीं वरशशिमयीं शुद्धजाम्बूनदाभां
तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् ।
बीजापूरं कनककलशं हेमपद्मे दधानां
आद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥

पूजा - ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ -
लं पृथ्वीतत्त्वात्मकं गन्धं समर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ -
हं आकाशतत्त्वात्मकं पुष्पं समर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ -
यं वायुतत्त्वात्मकं धूपमाघ्रापयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ -
रं वह्नितत्त्वात्मकं दीपं दर्शयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ -
वं अमृततत्त्वात्मकं नैवेद्यं समर्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै महालक्ष्म्यै ॐ -
सं सर्वतत्त्वात्मकं सर्वोपचारपूजां समर्पयामि नमः ।

अष्टनामार्चना
ॐ आदिलक्ष्म्यै नमः । ॐ सन्तानलक्ष्म्यै नमः ।
ॐ गजलक्ष्म्यै नमः । ॐ धनलक्ष्म्यै नमः ।
ॐ धान्यलक्ष्म्यै नमः । ॐ विजयलक्ष्म्यै नमः ।
ॐ वीरलक्ष्म्यै नमः । ॐ ऐश्वर्यलक्ष्म्यै नमः ।

षोडश मातृकार्चना
अं कामाकर्षिण्यै नमः । आं बुद्ध्याकर्षिण्यै नमः ।
इं अहङ्काराकर्षिण्यै नमः । ईं शब्दाकर्षिण्यै नमः ।
उं स्पर्शाकर्षिण्यै नमः । ऊं रूपाकर्षिण्यै नमः ।
ऋं रसाकर्षिण्यै नमः । ॠं गन्धाकर्षिण्यै नमः ।
ऌं चित्ताकर्षिण्यै नमः । ॡं धैर्याकर्षिण्यै नमः ।
एं स्मृत्याकर्षिण्ये नमः । ऐं नामाकर्षिण्ये नमः ।
ॐ बीजाकर्षिण्ये नमः । औं आत्माकर्षिण्ये नमः ।
अं अमृताकर्षिण्ये नमः । अः शरीराकर्षिण्यै नमः ।
कुम्भादि कुम्भगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरा ॥

जपप्रकारम्
गुरु प्रार्थना - ॐ नमः श्रीगुरुदेवाय परमपुरुषाय नमः ।
अष्टैश्वर्यलक्ष्मी देवताः ।
वशीकराय सर्वारिष्टविनाशनाय त्रैलोक्यवशायै स्वाहा ॥

मूलमन्त्रम् ।
१ ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद
   श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः ।
२ ॐ श्रीं ह्रीं क्लीं ऐं सौः जगत्प्रसूत्यै स्वाहा ।
३ ॐ श्रीं ह्रीं ऐं महालक्ष्म्यै कमलधारिण्ये सिम्हवाहिन्यै स्वाहा ।

वैदिकमन्त्रम्
महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥

महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥

पद्मासने पद्मकरे सर्वलोकैकपूजिते ।
सान्निध्यं कुरु मे चित्ते विष्णुवक्षस्थलालये ॥

भगवद्दक्षिणे पार्श्वे ध्यायेच्छ्रियमवस्थिताम् ।
ईश्वरीं सर्वभूतानां जननीं सर्वदेहिनाम् ॥
इति श्रीअष्टलक्ष्मीमन्त्रसिद्धिविधानं सम्पूर्णम् ।

श्री अष्टलक्ष्मी महा मन्त्रम् 
(ऋषिः - छन्दः - देवता - ध्यान सहितम्)
श्रीलक्ष्मीनारायणः
अस्य श्रीरमानाथमहामन्त्रस्य -
नारायण ऋषिः - विराट् छन्दः - लक्ष्मीनारायणो देवता -
अं बीजं - उं शक्तिः - मं कीलकं -
अस्य श्रीलक्ष्मीनारायणप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ अङ्गुष्टाभ्यां नमः ॐ नं तर्जनीभ्यां नमः
ॐ रं मध्यमाभ्यां नमः ॐ यं अनामिकाभ्यां नमः
ॐ णं कनिष्ठिकाभ्यां नमः ॐ यं करतलकरपृष्ठाभ्यां नमः
ॐ हृदयाय नमः ॐ नं शिरसे स्वाहा
ॐ रं शिखायै वषट् ॐ यं कवचाय हुं
ॐ णं नेत्राभ्यां वौषट् ॐ यं अस्त्राय फट्
ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥

ध्यानम्

श्रीवत्सवक्षसं विष्णुं चक्रशङ्खसमन्वितम् ।
वामोरुविलसल्लक्ष्म्याऽऽलिङ्गितं पीतवाससम् ॥

सुस्थिरं दक्षिणं पादं वामपादं तु कुञ्जितम् ।
दक्षिणं हस्तमभयं वामं चालिङ्गितश्रियम् ॥

शिखिपीताम्बरधरं हेमयज्ञोपवीतिनम् ।
एवं ध्यायेद्रमानाथं पश्चात्पूजां समाचरेत् ॥

मूलमन्त्रम् - ॐ नमो नारायणाय ।

श्री आदिलक्ष्मीः

अस्य श्री आदिलक्ष्मीमहामन्त्रस्य -
भार्गव ऋषिः - अनुष्टुबादि नाना छन्दांसि - श्री आदिलक्ष्मीर्देवता -
श्रीं बीजं - ह्रीं शक्तिः - ऐं कीलकं -
श्रीमदादि महालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ श्रीं अङ्गुष्ठाभ्यां नम ॐ ह्रीं तर्जनीभ्यां नमः
ॐ ऐं मध्यमाभ्यां नम ॐ श्रीं अनामिकाभ्यां नमः
ॐ ह्रीं कनिष्ठिकाभ्यां नमः ॐ ऐं करतलकरपृष्ठाभ्यां नमः
ॐ श्रीं हृदयाय नमः ॐ ह्रीं शिरसे स्वाहा
ॐ ऐं शिखायै वषट् ॐ श्रीं कवचाय हुं
ॐ ह्रीं नेत्राभ्यां वौषट् ॐ ऐं अस्त्राय फट्
ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥

ध्यानम्

द्विभुजां च द्विनेत्रां च साभयां वरदान्विताम् ।
पुष्पमालाधरां देवीं अम्बुजासनसंस्थिताम् ॥

पुष्पतोरणसम्युक्तां प्रभामण्डलमण्डिताम् ।
सर्वलक्षणसम्युक्तां सर्वाभरणभूषिताम् ॥

पीताम्बरधरां देवीं मकुटीचारुबन्धनाम् ।
सौन्दर्यनिलयां शक्तिं आदिलक्ष्मीमहं भजे ॥

मूलमन्त्रं - ॐ श्रीं आदिलक्ष्म्यै नमः ।

श्रीसन्तानलक्ष्मी

अस्य श्रीसन्तानलक्ष्मीमहामन्त्रस्य -
भृगु ऋषिः - निचृत् छन्दः - श्रीसन्तानलक्ष्मीः देवता -
श्रीं बीजं - ह्रीं शक्तिः - क्लीं कीलकं -
अस्य श्रीसन्तानलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ स्रां अङ्गुष्टाभ्यां नमः ॐ स्रीं तर्जनीभ्यां नमः
ॐ स्रूं मध्यमाभ्यां नमः ॐ स्रैं अनामिकाभ्यां नमः
ॐ स्रौं कनिष्ठिकाभ्यां नमः ॐ स्रः करतलकरपृष्ठाभ्यां नमः
ॐ स्रां हृदयाय नमः ॐ स्रीं शिरसे स्वाहा
ॐ स्रूं शिखायै वषट् ॐ स्रैं कवचाय हुं
ॐ स्रौं नेत्राभ्यां वौषट् ॐ स्रः अस्त्राय पट्
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम्

जटामकुटसम्युक्तां स्थिरासन्समन्विताम् ।
अभयं कटकञ्चैव पूर्णकुम्भं करद्वये ॥

कञ्चुकं सन्नवीतञ्च मौक्तिकञ्चापि धारिणीम् ।
दीपचामरहस्ताभिः सेवितां पार्श्वयोर्द्वयोः ॥

बालसेनानिसङ्काशां करुणापूरिताननाम् ।
महाराज्ञीं च सन्तानलक्ष्मीमिष्टार्थसिद्धये ॥

मूलमन्त्रम् - ॐ श्रीं सन्तानलक्ष्म्यै नमः ।

श्रीगजलक्ष्मीः

अस्य श्रीगजलक्ष्मीमहामन्त्रस्य -
शुक्र ऋषिः - अनुष्टुप् छन्दः - गजलक्ष्मीः देवता -
कं बीजं - मं शक्तिः - लं कीलकं -
श्रीगजलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ क्रां अङ्गुष्ठाभ्यां नमः ।
ॐ क्रीं तर्जनीभ्यां नमः ।
ॐ क्रूं मध्यमाभ्यां नमः ।
ॐ क्रैं अनामिकाभ्यां नमः ।
ॐ क्रौं कनिष्ठिकाभ्यां नमः ।
ॐ क्रः करतलकरपृष्ठाभ्यां नमः ॥

ॐ क्रां हृदयाय नमः ।
ॐ क्रीं शिरसे स्वाहा ।
ॐ क्रूं शिखायै वषट् ।
ॐ क्रैं कवचाय हुं ।
ॐ क्रौं नेत्राभ्यां वौषट् ।
ॐ क्रः अस्त्राय पट् ।
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् ।

चतुर्भुजां महालक्ष्मीं गजयुग्मसुपूजिताम् ।
पद्मपत्राभनयनां वराभयकरोज्ज्वलाम् ॥

ऊर्ध्वं करद्वये चाब्जं दधतीं शुक्लवस्त्रकम् ।
पद्मासने सुखासीनां गजलक्ष्मीमहं भजे ॥

मूलमन्त्रं - ॐ श्रीं गजलक्ष्म्यै नमः ।

श्रीधनलक्ष्मीः

अस्य श्रीधनलक्ष्मीमहामन्त्रस्य -
परब्रह्म ऋषिः - अनुष्टुप्छन्दः - श्रीधनलक्ष्मीः देवता -
लं बीजं - धं शक्तिः - मं कीलकं -
श्रीधनलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ त्रां अङ्गुष्ठाभ्यां नमः ॐ त्रीं तर्जनीभ्यां नमः
ॐ त्रूं मध्यमाभ्यां नमः ॐ त्रैं अनामिकाभ्यां नमः
ॐ त्रौं कनिष्ठिकाभ्यां नमः ॐ त्रः करतलकरपृष्ठाभ्यां नमः
ॐ त्रां हृदयाय नमः ॐ त्रीं शिरसे स्वाहा
ॐ त्रूं शिखायै वषट् ॐ त्रैं कवचाय हुं
ॐ त्रौं नेत्राभ्यां वौषट् ॐ त्रः अस्त्राय फट्
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम्
किरीटमुकुटोपेतां स्वर्णवर्णसमन्विताम् ।
सर्वाभरणसम्युक्तां सुखासनसमन्विताम् ॥

परिपूर्णञ्च कुम्भञ्च दक्षिणेन करेण तु ।
चक्रं बाणञ्च ताम्बूलं तदा वामकरेण तु ॥

शङ्खं पद्मञ्च चापञ्च कुण्डिकामपि धारिणीम् ।
सकञ्चुकस्तनीं ध्यायेत् धनलक्ष्मीं मनोहराम् ॥

मूलमन्त्रम् - ॐ श्रीं धनलक्ष्म्यै नमः ।

श्रीधान्यलक्ष्मीः

अस्य श्रीधान्यलक्ष्मीमहामन्त्रस्य -
परब्रह्म ऋषिः - अनुष्टुप्छन्दः - श्री धान्यलक्ष्मीः देवता -
धं बीजं - लं शक्तिः - मं कीलकं -
श्रीधान्यलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ द्रां अङ्गुष्टाभ्यां नमः ।
ॐ द्रीं तर्जनीभ्यां नमः ।
ॐ द्रूं मध्यमाभ्यां नमः ।
ॐ द्रैं अनामिकाभ्यां नमः ।
ॐ द्रौं कनिष्ठिकाभ्यां नमः ।
ॐ द्रः करतलकरपृष्ठाभ्यां नमः ॥

ॐ द्रां हृदयाय नमः ।
ॐ द्रीं शिरसे स्वाहा ।
ॐ द्रूं शिखायै वषट् ।
ॐ द्रैं कवचाय हुं ।
ॐ द्रौं नेत्राभ्यां वौषट् ।
ॐ द्रः अस्त्राय फट् ।
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् ।

वरदाभयसम्युक्तां किरीटमकुटोज्ज्वलाम् ।
अम्बुजञ्चेक्षुशालिञ्च कदम्बफलद्रोणिकाम् ॥

पङ्कजञ्चाष्टहस्तेषु दधानां शुक्लरूपिणीम् ।
कृपामूर्तिं जटाजूटां सुखासनसमन्विताम् ॥

सर्वालङ्कारसम्युक्तां सर्वाभरणभूषिताम् ।
मदमत्तां मनोहारिरूपां धान्यश्रियं भजे ॥

मूलमन्त्रम् - ॐ श्रीं धान्यलक्ष्म्यै नमः ।

श्रीविजयलक्ष्मीः ।

अस्य श्रीविजयलक्ष्मीमहामन्त्रस्य -
नारद ऋषिः - नाना छन्दांसि - श्रीविजयलक्ष्मीः देवता -
लं बीजं - क्षं शक्तिः - यं कीलकं -
सर्वकार्यसिद्धिद्वारा श्रीविजयलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ व्रां अङ्गुष्ठाभ्यां नमः ।
ॐ व्रीं तर्जनीभ्यां नमः ।
ॐ व्रूं मध्यमाभ्यां नमः ।
ॐ व्रैं अनामिकाभ्यां नमः ।
ॐ व्रौं कनिष्ठिकाभ्यां नमः ।
ॐ व्रः करतलकरपृष्ठाभ्यां नमः ॥

ॐ व्रां हृदयाय नमः ।
ॐ व्रीं शिरसे स्वाहा ।
ॐ व्रूं शिखायै वषट् ।
ॐ व्रैं कवचाय हुं ।
ॐ व्रौं नेत्राभ्यां वौषट् ।
ॐ व्रः अस्त्राय फट् ।
ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥

ध्यानम् ।

अष्टबाहुयुतां देवीं सिम्हासनवरस्थिताम् ।
सखासनां सुकेशीञ्च किरीटमुकुटोज्ज्वलाम् ॥

श्यामाङ्गीं कोमलाकारां सर्वाभरणभूषिताम् ।
खड्गं पाशं तदा चक्रमभयं सव्यहस्तके ॥

खेटकञ्चाङ्कुशं शङ्खं वरदं वामहस्तके ।
राजरूपधरां शक्तिं प्रभासौन्दर्यशोभिताम् ॥

हंसारूढां स्मरेद्देवीं विजयां विजयप्रदे ॥

मूल्मन्त्रं - ॐ श्रीं विजयलक्ष्म्यै नमः ।

श्रीधैर्य(वीर)लक्ष्मीः

अस्य श्रीवीरलक्ष्मीमहामन्त्रस्य -
नारद ऋषिः - तृष्टुप्छन्दः - श्रीवीरलक्ष्मीः देवता -
लं बीजं - रं शक्तिः - लं कीलकं -
आरोग्यभाग्यसिद्धिद्वारा श्रीवीरलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ व्रां अङ्गुष्ठाभ्यां नमः ।
ॐ व्रीं तर्जनीभ्यां नमः ।
ॐ व्रूं मध्यमाभ्यां नमः ।
ॐ व्रैं अनामिकाभ्यां नमः ।
ॐ व्रौं कनिष्ठिकाभ्यां नमः ।
ॐ व्रः करतलकरपृष्ठाभ्यां नमः ॥

ॐ व्रां हृदयाय नमः ।
ॐ व्रीं शिरसे स्वाहा ।
ॐ व्रूं शिखायै वषट् ।
ॐ व्रैं कवचाय हुं ।
ॐ व्रौं नेत्राभ्यां वौषट् ।
ॐ व्रः अस्त्राय फट् ।
ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥

ध्यानम् ।

अष्टबाहुयुतां लक्ष्मीं सिम्हासनवरस्थिताम् ।
तप्तकाञ्चनसङ्काशां किरीटमकुटोज्ज्वलाम् ॥

स्वर्णकञ्चुकसंयुक्तां सन्नवीततरां शुभाम् ।
अभयं वरदं चैव भुजयोः सव्यवामयोः ॥

चक्रं शूलञ्च बाणञ्च शङ्खं चापं कपालकम् ।
दधतीं धैर्यलक्ष्मीं च नवतालात्मिकां भजे ॥

मूलमन्त्रम् - ॐ श्रीं वीरलक्ष्म्यै नमः ।

श्री ऐश्वर्य(महा)लक्ष्मीः
अस्य श्रीमहालक्ष्मीमहामन्त्रस्य -
ब्रह्मा ऋषिः - जगती छन्दः - श्रीमहालक्ष्मीः देवता -
ह्रां बीजं - ह्रीं शक्तिः - ह्रूं कीलकं -
श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ क्ष्रां अङ्गुष्टाभ्यां नमः ।
ॐ क्ष्रीं तर्जनीभ्यां नमः ।
ॐ क्ष्रूं मध्यमाभ्यां नमः ।
ॐ क्ष्रैं अनामिकाभ्यां नमः ।
ॐ क्ष्रौं कनिष्ठिकाभ्यां नमः ।
ॐ क्ष्रः करतलकरपृष्ठाभ्यांनमः ॥

ॐ क्ष्रां हृदयाय नमः ।
ॐ क्ष्रीं शिरसे स्वाहा ।
ॐ क्ष्रूं शिखायै वषट् ।
ॐ क्ष्रैं कवचाय हुं ।
ॐ क्ष्रौं नेत्राभ्यां वौषट् ।
ॐ क्ष्रः अस्त्राय फट् ।
ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥

ध्यानम् ।

चतुर्भुजां द्विनेत्राञ्च वराभयकरान्विताम् ।
अब्जद्वयकराम्भोजां अम्बुजासनसंस्थिताम् ॥

ससुवर्णघटोराभ्यां प्लाव्यमानां महाश्रियम् ।
सर्वाभरणशोभाढ्यां शुभ्रवस्त्रोत्तरीयकाम् ॥

चामरग्रहनारीभिः सेवितां पार्श्वयोर्द्वयोः ।
आपादलम्बिवसनां करण्डमकुटां भजे ॥
मूलमन्त्रम् - अं श्रीं श्रीमहालक्ष्म्यै नमः ॥
इति श्रीअष्टलक्ष्मीमहामन्त्रं सम्पूर्णम् ।

श्री अष्टलक्ष्मी माला मन्त्रम् 

अस्य श्रीअष्टलक्ष्मीमालामन्त्रस्य - भृगु ऋषिः - अनुष्टुप् छन्दः -
महालक्ष्मीर्देवता - श्रीं बीजं - ह्रीं शक्तिः - ऐं कीलकं -
श्रीअष्टलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ नमो भगवत्यै लोकवशीकरमोहिन्यै,
ॐ ईं ऐं क्षीं, श्री आदिलक्ष्मी, सन्तानलक्ष्मी, गजलक्ष्मी,
धनलक्ष्मी, धान्यलक्ष्मी, विजयलक्ष्मी,
वीरलक्ष्मी, ऐश्वर्यलक्ष्मी, अष्टलक्ष्मी इत्यादयः मम हृदये
दृढतया स्थिता सर्वलोकवशीकराय, सर्वराजवशीकराय,
सर्वजनवशीकराय सर्वकार्यसिद्धिदे, कुरु कुरु, सर्वारिष्टं
जहि जहि, सर्वसौभाग्यं कुरु कुरु,
ॐ नमो भगवत्यै श्रीमहालाक्ष्म्यै ह्रीं फट् स्वाहा ॥
इति श्रीअष्टलक्ष्मीमालामन्त्रं सम्पूर्णम् ।



अष्टलक्ष्मीस्तोत्रम् 

आदिलक्ष्मी ॥
सुमनसवन्दित सुन्दरि माधवि
     चन्द्र सहोदरि हेममये ।
मुनिगणमण्डित मोक्षप्रदायिनि
     मञ्जुळभाषिणि वेदनुते ॥

पङ्कजवासिनि देवसुपूजित
     सद्गुणवर्षिणि शान्तियुते ।
जयजय हे मधुसूदन कामिनि
     आदिलक्ष्मि सदा पालय माम् ॥ १॥

धान्यलक्ष्मी ॥
अहिकलि कल्मषनाशिनि कामिनि
     वैदिकरूपिणि वेदमये ।
क्षीरसमुद्भव मङ्गलरूपिणि
     मन्त्रनिवासिनि मन्त्रनुते ॥

मङ्गलदायिनि अम्बुजवासिनि
     देवगणाश्रित पादयुते ।
जयजय हे मधुसूदन कामिनि
     धान्यलक्ष्मि सदा पालय माम् ॥ २॥

धैर्यलक्ष्मी ॥
जयवरवर्णिनि वैष्णवि भार्गवि
     मन्त्रस्वरूपिणि मन्त्रमये ।
सुरगणपूजित शीघ्रफलप्रद
     ज्ञानविकासिनि शास्त्रनुते ॥

भवभयहारिणि पापविमोचनि
     साधुजनाश्रित पादयुते ।
जयजय हे मधुसूदन कामिनि
     धैर्यलक्ष्मि सदा पालय माम् ॥ ३॥

गजलक्ष्मी ॥
जयजय दुर्गतिनाशिनि कामिनि
     सर्वफलप्रद शास्त्रमये ।
रथगज तुरगपदादि समावृत
     परिजनमण्डित लोकनुते ॥

हरिहर ब्रह्म सुपूजित सेवित
     तापनिवारिणि पादयुते ।
जयजय हे मधुसूदन कामिनि
     गजलक्ष्मि रूपेण पालय माम् ॥ ४॥

सन्तानलक्ष्मी ॥
अहिखग वाहिनि मोहिनि चक्रिणि
     रागविवर्धिनि ज्ञानमये ।
गुणगणवारिधि लोकहितैषिणि
     स्वरसप्त भूषित गाननुते ॥

सकल सुरासुर देवमुनीश्वर
     मानववन्दित पादयुते ।
जयजय हे मधुसूदन कामिनि
     सन्तानलक्ष्मि त्वं पालय माम् ॥ ५॥

विजयलक्ष्मी ॥
जय कमलासनि सद्गतिदायिनि
     ज्ञानविकासिनि गानमये ।
अनुदिनमर्चित कुङ्कुमधूसर-
     भूषित वासित वाद्यनुते ॥

कनकधरास्तुति वैभव वन्दित
     शङ्कर देशिक मान्य पदे ।
जयजय हे मधुसूदन कामिनि
     विजयलक्ष्मि सदा पालय माम् ॥ ६॥

विद्यालक्ष्मी ॥
प्रणत सुरेश्वरि भारति भार्गवि
     शोकविनाशिनि रत्नमये ।
मणिमयभूषित कर्णविभूषण
     शान्तिसमावृत हास्यमुखे ॥

नवनिधिदायिनि कलिमलहारिणि
     कामित फलप्रद हस्तयुते ।
जयजय हे मधुसूदन कामिनि
     विद्यालक्ष्मि सदा पालय माम् ॥७॥

धनलक्ष्मी ॥
धिमिधिमि धिंधिमि धिंधिमि धिंधिमि
     दुन्दुभि नाद सुपूर्णमये ।
घुमघुम घुंघुम घुंघुम घुंघुम
    शङ्खनिनाद सुवाद्यनुते ॥
वेदपुराणेतिहास सुपूजित
     वैदिकमार्ग प्रदर्शयुते ।
जयजय हे मधुसूदन कामिनि
     धनलक्ष्मि रूपेण पालय माम् ॥ 8



 श्री कमला प्रयोग -

श्रीं महालक्ष्म्यै नमः-

ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
हिरण्यवर्णां हरिणीं सुवर्ण रजतस्त्रजाम | चन्द्रां हिरण्मयीं लक्ष्मीं जात वेदो म आवह ||
दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः||१||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
तां म आव ह जातवेदो लक्ष्मी मनप गामिनीम् | यस्यां हिरण्यं विन्देयं गामश्वं पुरुषा नहम् ||
दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः||२||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् | श्रियं देवीमुपह्वये श्रीर्मा देवीजुषताम् ||
दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः||३||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् | पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ||
दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः||४ ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् | तां पद्मिनीमीं शरणमहं प्रपद्दे अलक्ष्मीर्मे नश्यतां त्वां वृणे ||
दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः||५||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तववृक्षोथ बिल्वः | तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ||
दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः||६||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
उपैतु मां देवसखः कीर्तिश्च मणिना सह | प्रादुर्भूतो सुराष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ||
दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः||७||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
क्षुत्पिपासामलां ज्येष्ठां अलक्ष्मीं नाशयाम्यहम् | अभूतिमसमृद्धिं च सर्वांनिर्णुद मे गृहात् || दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः||८||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् | ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् || दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः||९||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
मनसः काममाकूतिं वाचः सत्यमशीमहि | पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः || दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः ||१०||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
कर्दमेनप्रजाभूता मयिसम्भवकर्दम | श्रियं वासय मे कुले मातरं पद्ममालिनीम् ||
दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः||११||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे | नि च देवीं मातरं श्रियं वासय मे कुले || दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः||१२ ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् | चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह || दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः||१३ ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् | सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह || दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः||१४ ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् | यस्यां हिरण्यं प्रभूतं गावो दास्योश्वान्विन्देयं पुरुषानहम् ||
दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः||१५||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः |
दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि |
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् | सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् || दारिद्र्यदु:खभयहारिणी क त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ||
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः||१६||
|| फलश्रुती ||
पद्मानने पद्म-ऊरू पद्माक्षी पद्मसम्भवे | तन्मेभजसि पद्माक्षी येन सौख्यं लभाम्यहम् ||१७||
अश्वदायै गोदायै धनदायै महाधने | धनं मे जुषतां देवि सर्वकामांश्च देहि मे ||१८||
पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि | विश्वप्रिये विष्णु्मनोनुकूले त्वत्पादपद्मं मयि संनिधत्स्व ||१९||
पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवेरथम् | प्रजानां भवसि माता आयुष्मन्तं करोतु मे ||२०||
धनमग्निर्धनं वायु:, धनं सूर्यो धनं वसुः | धनमिन्द्रो बृहस्पति: वरुणं धनमस्तु ते ||२१||
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा | सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ||२२||
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः | भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् ||२३||
सरसिजनिलये सरोजहस्ते धवलतरांशुक-गन्ध-माल्य-शोभे | भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ||२४||
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् | लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ||२५||
महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि | तन्नो लक्ष्मीः प्रचोदयात् ||२६||
श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते | धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ||२७||
आनन्द: कर्दम: श्रीद: चिक्लीत इति विश्रुताः | ऋषयः श्रिय पुत्राश्च मयि श्रीर्देवि-देवता ||२८||
ऋण रोगादि दारिद्र्यं पापं क्षुद् अपमृत्यवः | भय शोक मनस्तापाः नश्यन्तु मम सर्वदा ||२९|
|  

No comments:

Post a Comment